Declension table of ?aparyeṣṭa

Deva

NeuterSingularDualPlural
Nominativeaparyeṣṭam aparyeṣṭe aparyeṣṭāni
Vocativeaparyeṣṭa aparyeṣṭe aparyeṣṭāni
Accusativeaparyeṣṭam aparyeṣṭe aparyeṣṭāni
Instrumentalaparyeṣṭena aparyeṣṭābhyām aparyeṣṭaiḥ
Dativeaparyeṣṭāya aparyeṣṭābhyām aparyeṣṭebhyaḥ
Ablativeaparyeṣṭāt aparyeṣṭābhyām aparyeṣṭebhyaḥ
Genitiveaparyeṣṭasya aparyeṣṭayoḥ aparyeṣṭānām
Locativeaparyeṣṭe aparyeṣṭayoḥ aparyeṣṭeṣu

Compound aparyeṣṭa -

Adverb -aparyeṣṭam -aparyeṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria