Declension table of ?aparyeṣṭa

Deva

MasculineSingularDualPlural
Nominativeaparyeṣṭaḥ aparyeṣṭau aparyeṣṭāḥ
Vocativeaparyeṣṭa aparyeṣṭau aparyeṣṭāḥ
Accusativeaparyeṣṭam aparyeṣṭau aparyeṣṭān
Instrumentalaparyeṣṭena aparyeṣṭābhyām aparyeṣṭaiḥ aparyeṣṭebhiḥ
Dativeaparyeṣṭāya aparyeṣṭābhyām aparyeṣṭebhyaḥ
Ablativeaparyeṣṭāt aparyeṣṭābhyām aparyeṣṭebhyaḥ
Genitiveaparyeṣṭasya aparyeṣṭayoḥ aparyeṣṭānām
Locativeaparyeṣṭe aparyeṣṭayoḥ aparyeṣṭeṣu

Compound aparyeṣṭa -

Adverb -aparyeṣṭam -aparyeṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria