Declension table of ?aparyanta

Deva

NeuterSingularDualPlural
Nominativeaparyantam aparyante aparyantāni
Vocativeaparyanta aparyante aparyantāni
Accusativeaparyantam aparyante aparyantāni
Instrumentalaparyantena aparyantābhyām aparyantaiḥ
Dativeaparyantāya aparyantābhyām aparyantebhyaḥ
Ablativeaparyantāt aparyantābhyām aparyantebhyaḥ
Genitiveaparyantasya aparyantayoḥ aparyantānām
Locativeaparyante aparyantayoḥ aparyanteṣu

Compound aparyanta -

Adverb -aparyantam -aparyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria