Declension table of ?aparyāsitā

Deva

FeminineSingularDualPlural
Nominativeaparyāsitā aparyāsite aparyāsitāḥ
Vocativeaparyāsite aparyāsite aparyāsitāḥ
Accusativeaparyāsitām aparyāsite aparyāsitāḥ
Instrumentalaparyāsitayā aparyāsitābhyām aparyāsitābhiḥ
Dativeaparyāsitāyai aparyāsitābhyām aparyāsitābhyaḥ
Ablativeaparyāsitāyāḥ aparyāsitābhyām aparyāsitābhyaḥ
Genitiveaparyāsitāyāḥ aparyāsitayoḥ aparyāsitānām
Locativeaparyāsitāyām aparyāsitayoḥ aparyāsitāsu

Adverb -aparyāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria