Declension table of ?aparyāsita

Deva

NeuterSingularDualPlural
Nominativeaparyāsitam aparyāsite aparyāsitāni
Vocativeaparyāsita aparyāsite aparyāsitāni
Accusativeaparyāsitam aparyāsite aparyāsitāni
Instrumentalaparyāsitena aparyāsitābhyām aparyāsitaiḥ
Dativeaparyāsitāya aparyāsitābhyām aparyāsitebhyaḥ
Ablativeaparyāsitāt aparyāsitābhyām aparyāsitebhyaḥ
Genitiveaparyāsitasya aparyāsitayoḥ aparyāsitānām
Locativeaparyāsite aparyāsitayoḥ aparyāsiteṣu

Compound aparyāsita -

Adverb -aparyāsitam -aparyāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria