Declension table of ?aparyāsita

Deva

MasculineSingularDualPlural
Nominativeaparyāsitaḥ aparyāsitau aparyāsitāḥ
Vocativeaparyāsita aparyāsitau aparyāsitāḥ
Accusativeaparyāsitam aparyāsitau aparyāsitān
Instrumentalaparyāsitena aparyāsitābhyām aparyāsitaiḥ aparyāsitebhiḥ
Dativeaparyāsitāya aparyāsitābhyām aparyāsitebhyaḥ
Ablativeaparyāsitāt aparyāsitābhyām aparyāsitebhyaḥ
Genitiveaparyāsitasya aparyāsitayoḥ aparyāsitānām
Locativeaparyāsite aparyāsitayoḥ aparyāsiteṣu

Compound aparyāsita -

Adverb -aparyāsitam -aparyāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria