Declension table of aparyāpta

Deva

MasculineSingularDualPlural
Nominativeaparyāptaḥ aparyāptau aparyāptāḥ
Vocativeaparyāpta aparyāptau aparyāptāḥ
Accusativeaparyāptam aparyāptau aparyāptān
Instrumentalaparyāptena aparyāptābhyām aparyāptaiḥ aparyāptebhiḥ
Dativeaparyāptāya aparyāptābhyām aparyāptebhyaḥ
Ablativeaparyāptāt aparyāptābhyām aparyāptebhyaḥ
Genitiveaparyāptasya aparyāptayoḥ aparyāptānām
Locativeaparyāpte aparyāptayoḥ aparyāpteṣu

Compound aparyāpta -

Adverb -aparyāptam -aparyāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria