Declension table of ?aparyāgatā

Deva

FeminineSingularDualPlural
Nominativeaparyāgatā aparyāgate aparyāgatāḥ
Vocativeaparyāgate aparyāgate aparyāgatāḥ
Accusativeaparyāgatām aparyāgate aparyāgatāḥ
Instrumentalaparyāgatayā aparyāgatābhyām aparyāgatābhiḥ
Dativeaparyāgatāyai aparyāgatābhyām aparyāgatābhyaḥ
Ablativeaparyāgatāyāḥ aparyāgatābhyām aparyāgatābhyaḥ
Genitiveaparyāgatāyāḥ aparyāgatayoḥ aparyāgatānām
Locativeaparyāgatāyām aparyāgatayoḥ aparyāgatāsu

Adverb -aparyāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria