Declension table of ?aparyāgata

Deva

MasculineSingularDualPlural
Nominativeaparyāgataḥ aparyāgatau aparyāgatāḥ
Vocativeaparyāgata aparyāgatau aparyāgatāḥ
Accusativeaparyāgatam aparyāgatau aparyāgatān
Instrumentalaparyāgatena aparyāgatābhyām aparyāgataiḥ aparyāgatebhiḥ
Dativeaparyāgatāya aparyāgatābhyām aparyāgatebhyaḥ
Ablativeaparyāgatāt aparyāgatābhyām aparyāgatebhyaḥ
Genitiveaparyāgatasya aparyāgatayoḥ aparyāgatānām
Locativeaparyāgate aparyāgatayoḥ aparyāgateṣu

Compound aparyāgata -

Adverb -aparyāgatam -aparyāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria