Declension table of ?aparvatīya

Deva

NeuterSingularDualPlural
Nominativeaparvatīyam aparvatīye aparvatīyāni
Vocativeaparvatīya aparvatīye aparvatīyāni
Accusativeaparvatīyam aparvatīye aparvatīyāni
Instrumentalaparvatīyena aparvatīyābhyām aparvatīyaiḥ
Dativeaparvatīyāya aparvatīyābhyām aparvatīyebhyaḥ
Ablativeaparvatīyāt aparvatīyābhyām aparvatīyebhyaḥ
Genitiveaparvatīyasya aparvatīyayoḥ aparvatīyānām
Locativeaparvatīye aparvatīyayoḥ aparvatīyeṣu

Compound aparvatīya -

Adverb -aparvatīyam -aparvatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria