Declension table of ?aparvata

Deva

NeuterSingularDualPlural
Nominativeaparvatam aparvate aparvatāni
Vocativeaparvata aparvate aparvatāni
Accusativeaparvatam aparvate aparvatāni
Instrumentalaparvatena aparvatābhyām aparvataiḥ
Dativeaparvatāya aparvatābhyām aparvatebhyaḥ
Ablativeaparvatāt aparvatābhyām aparvatebhyaḥ
Genitiveaparvatasya aparvatayoḥ aparvatānām
Locativeaparvate aparvatayoḥ aparvateṣu

Compound aparvata -

Adverb -aparvatam -aparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria