Declension table of ?aparvan

Deva

NeuterSingularDualPlural
Nominativeaparva aparvṇī aparvaṇī aparvāṇi
Vocativeaparvan aparva aparvṇī aparvaṇī aparvāṇi
Accusativeaparva aparvṇī aparvaṇī aparvāṇi
Instrumentalaparvaṇā aparvabhyām aparvabhiḥ
Dativeaparvaṇe aparvabhyām aparvabhyaḥ
Ablativeaparvaṇaḥ aparvabhyām aparvabhyaḥ
Genitiveaparvaṇaḥ aparvaṇoḥ aparvaṇām
Locativeaparvaṇi aparvaṇoḥ aparvasu

Compound aparva -

Adverb -aparva -aparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria