Declension table of ?aparvadaṇḍa

Deva

MasculineSingularDualPlural
Nominativeaparvadaṇḍaḥ aparvadaṇḍau aparvadaṇḍāḥ
Vocativeaparvadaṇḍa aparvadaṇḍau aparvadaṇḍāḥ
Accusativeaparvadaṇḍam aparvadaṇḍau aparvadaṇḍān
Instrumentalaparvadaṇḍena aparvadaṇḍābhyām aparvadaṇḍaiḥ aparvadaṇḍebhiḥ
Dativeaparvadaṇḍāya aparvadaṇḍābhyām aparvadaṇḍebhyaḥ
Ablativeaparvadaṇḍāt aparvadaṇḍābhyām aparvadaṇḍebhyaḥ
Genitiveaparvadaṇḍasya aparvadaṇḍayoḥ aparvadaṇḍānām
Locativeaparvadaṇḍe aparvadaṇḍayoḥ aparvadaṇḍeṣu

Compound aparvadaṇḍa -

Adverb -aparvadaṇḍam -aparvadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria