Declension table of ?aparūpa

Deva

NeuterSingularDualPlural
Nominativeaparūpam aparūpe aparūpāṇi
Vocativeaparūpa aparūpe aparūpāṇi
Accusativeaparūpam aparūpe aparūpāṇi
Instrumentalaparūpeṇa aparūpābhyām aparūpaiḥ
Dativeaparūpāya aparūpābhyām aparūpebhyaḥ
Ablativeaparūpāt aparūpābhyām aparūpebhyaḥ
Genitiveaparūpasya aparūpayoḥ aparūpāṇām
Locativeaparūpe aparūpayoḥ aparūpeṣu

Compound aparūpa -

Adverb -aparūpam -aparūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria