Declension table of ?aparuṣa

Deva

NeuterSingularDualPlural
Nominativeaparuṣam aparuṣe aparuṣāṇi
Vocativeaparuṣa aparuṣe aparuṣāṇi
Accusativeaparuṣam aparuṣe aparuṣāṇi
Instrumentalaparuṣeṇa aparuṣābhyām aparuṣaiḥ
Dativeaparuṣāya aparuṣābhyām aparuṣebhyaḥ
Ablativeaparuṣāt aparuṣābhyām aparuṣebhyaḥ
Genitiveaparuṣasya aparuṣayoḥ aparuṣāṇām
Locativeaparuṣe aparuṣayoḥ aparuṣeṣu

Compound aparuṣa -

Adverb -aparuṣam -aparuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria