Declension table of ?aparuṣa

Deva

MasculineSingularDualPlural
Nominativeaparuṣaḥ aparuṣau aparuṣāḥ
Vocativeaparuṣa aparuṣau aparuṣāḥ
Accusativeaparuṣam aparuṣau aparuṣān
Instrumentalaparuṣeṇa aparuṣābhyām aparuṣaiḥ aparuṣebhiḥ
Dativeaparuṣāya aparuṣābhyām aparuṣebhyaḥ
Ablativeaparuṣāt aparuṣābhyām aparuṣebhyaḥ
Genitiveaparuṣasya aparuṣayoḥ aparuṣāṇām
Locativeaparuṣe aparuṣayoḥ aparuṣeṣu

Compound aparuṣa -

Adverb -aparuṣam -aparuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria