Declension table of ?apariśrita

Deva

NeuterSingularDualPlural
Nominativeapariśritam apariśrite apariśritāni
Vocativeapariśrita apariśrite apariśritāni
Accusativeapariśritam apariśrite apariśritāni
Instrumentalapariśritena apariśritābhyām apariśritaiḥ
Dativeapariśritāya apariśritābhyām apariśritebhyaḥ
Ablativeapariśritāt apariśritābhyām apariśritebhyaḥ
Genitiveapariśritasya apariśritayoḥ apariśritānām
Locativeapariśrite apariśritayoḥ apariśriteṣu

Compound apariśrita -

Adverb -apariśritam -apariśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria