Declension table of ?apariśeṣa

Deva

NeuterSingularDualPlural
Nominativeapariśeṣam apariśeṣe apariśeṣāṇi
Vocativeapariśeṣa apariśeṣe apariśeṣāṇi
Accusativeapariśeṣam apariśeṣe apariśeṣāṇi
Instrumentalapariśeṣeṇa apariśeṣābhyām apariśeṣaiḥ
Dativeapariśeṣāya apariśeṣābhyām apariśeṣebhyaḥ
Ablativeapariśeṣāt apariśeṣābhyām apariśeṣebhyaḥ
Genitiveapariśeṣasya apariśeṣayoḥ apariśeṣāṇām
Locativeapariśeṣe apariśeṣayoḥ apariśeṣeṣu

Compound apariśeṣa -

Adverb -apariśeṣam -apariśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria