Declension table of ?apariyāṇi

Deva

FeminineSingularDualPlural
Nominativeapariyāṇiḥ apariyāṇī apariyāṇayaḥ
Vocativeapariyāṇe apariyāṇī apariyāṇayaḥ
Accusativeapariyāṇim apariyāṇī apariyāṇīḥ
Instrumentalapariyāṇyā apariyāṇibhyām apariyāṇibhiḥ
Dativeapariyāṇyai apariyāṇaye apariyāṇibhyām apariyāṇibhyaḥ
Ablativeapariyāṇyāḥ apariyāṇeḥ apariyāṇibhyām apariyāṇibhyaḥ
Genitiveapariyāṇyāḥ apariyāṇeḥ apariyāṇyoḥ apariyāṇīnām
Locativeapariyāṇyām apariyāṇau apariyāṇyoḥ apariyāṇiṣu

Compound apariyāṇi -

Adverb -apariyāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria