Declension table of ?apariviṣṭa

Deva

NeuterSingularDualPlural
Nominativeapariviṣṭam apariviṣṭe apariviṣṭāni
Vocativeapariviṣṭa apariviṣṭe apariviṣṭāni
Accusativeapariviṣṭam apariviṣṭe apariviṣṭāni
Instrumentalapariviṣṭena apariviṣṭābhyām apariviṣṭaiḥ
Dativeapariviṣṭāya apariviṣṭābhyām apariviṣṭebhyaḥ
Ablativeapariviṣṭāt apariviṣṭābhyām apariviṣṭebhyaḥ
Genitiveapariviṣṭasya apariviṣṭayoḥ apariviṣṭānām
Locativeapariviṣṭe apariviṣṭayoḥ apariviṣṭeṣu

Compound apariviṣṭa -

Adverb -apariviṣṭam -apariviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria