Declension table of ?apariviṣṭa

Deva

MasculineSingularDualPlural
Nominativeapariviṣṭaḥ apariviṣṭau apariviṣṭāḥ
Vocativeapariviṣṭa apariviṣṭau apariviṣṭāḥ
Accusativeapariviṣṭam apariviṣṭau apariviṣṭān
Instrumentalapariviṣṭena apariviṣṭābhyām apariviṣṭaiḥ apariviṣṭebhiḥ
Dativeapariviṣṭāya apariviṣṭābhyām apariviṣṭebhyaḥ
Ablativeapariviṣṭāt apariviṣṭābhyām apariviṣṭebhyaḥ
Genitiveapariviṣṭasya apariviṣṭayoḥ apariviṣṭānām
Locativeapariviṣṭe apariviṣṭayoḥ apariviṣṭeṣu

Compound apariviṣṭa -

Adverb -apariviṣṭam -apariviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria