Declension table of ?aparivādyā

Deva

FeminineSingularDualPlural
Nominativeaparivādyā aparivādye aparivādyāḥ
Vocativeaparivādye aparivādye aparivādyāḥ
Accusativeaparivādyām aparivādye aparivādyāḥ
Instrumentalaparivādyayā aparivādyābhyām aparivādyābhiḥ
Dativeaparivādyāyai aparivādyābhyām aparivādyābhyaḥ
Ablativeaparivādyāyāḥ aparivādyābhyām aparivādyābhyaḥ
Genitiveaparivādyāyāḥ aparivādyayoḥ aparivādyānām
Locativeaparivādyāyām aparivādyayoḥ aparivādyāsu

Adverb -aparivādyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria