Declension table of ?aparivādya

Deva

NeuterSingularDualPlural
Nominativeaparivādyam aparivādye aparivādyāni
Vocativeaparivādya aparivādye aparivādyāni
Accusativeaparivādyam aparivādye aparivādyāni
Instrumentalaparivādyena aparivādyābhyām aparivādyaiḥ
Dativeaparivādyāya aparivādyābhyām aparivādyebhyaḥ
Ablativeaparivādyāt aparivādyābhyām aparivādyebhyaḥ
Genitiveaparivādyasya aparivādyayoḥ aparivādyānām
Locativeaparivādye aparivādyayoḥ aparivādyeṣu

Compound aparivādya -

Adverb -aparivādyam -aparivādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria