Declension table of ?aparisthānā

Deva

FeminineSingularDualPlural
Nominativeaparisthānā aparisthāne aparisthānāḥ
Vocativeaparisthāne aparisthāne aparisthānāḥ
Accusativeaparisthānām aparisthāne aparisthānāḥ
Instrumentalaparisthānayā aparisthānābhyām aparisthānābhiḥ
Dativeaparisthānāyai aparisthānābhyām aparisthānābhyaḥ
Ablativeaparisthānāyāḥ aparisthānābhyām aparisthānābhyaḥ
Genitiveaparisthānāyāḥ aparisthānayoḥ aparisthānānām
Locativeaparisthānāyām aparisthānayoḥ aparisthānāsu

Adverb -aparisthānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria