Declension table of ?aparisthāna

Deva

MasculineSingularDualPlural
Nominativeaparisthānaḥ aparisthānau aparisthānāḥ
Vocativeaparisthāna aparisthānau aparisthānāḥ
Accusativeaparisthānam aparisthānau aparisthānān
Instrumentalaparisthānena aparisthānābhyām aparisthānaiḥ aparisthānebhiḥ
Dativeaparisthānāya aparisthānābhyām aparisthānebhyaḥ
Ablativeaparisthānāt aparisthānābhyām aparisthānebhyaḥ
Genitiveaparisthānasya aparisthānayoḥ aparisthānānām
Locativeaparisthāne aparisthānayoḥ aparisthāneṣu

Compound aparisthāna -

Adverb -aparisthānam -aparisthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria