Declension table of ?aparisara

Deva

NeuterSingularDualPlural
Nominativeaparisaram aparisare aparisarāṇi
Vocativeaparisara aparisare aparisarāṇi
Accusativeaparisaram aparisare aparisarāṇi
Instrumentalaparisareṇa aparisarābhyām aparisaraiḥ
Dativeaparisarāya aparisarābhyām aparisarebhyaḥ
Ablativeaparisarāt aparisarābhyām aparisarebhyaḥ
Genitiveaparisarasya aparisarayoḥ aparisarāṇām
Locativeaparisare aparisarayoḥ aparisareṣu

Compound aparisara -

Adverb -aparisaram -aparisarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria