Declension table of ?aparisamāptikā

Deva

FeminineSingularDualPlural
Nominativeaparisamāptikā aparisamāptike aparisamāptikāḥ
Vocativeaparisamāptike aparisamāptike aparisamāptikāḥ
Accusativeaparisamāptikām aparisamāptike aparisamāptikāḥ
Instrumentalaparisamāptikayā aparisamāptikābhyām aparisamāptikābhiḥ
Dativeaparisamāptikāyai aparisamāptikābhyām aparisamāptikābhyaḥ
Ablativeaparisamāptikāyāḥ aparisamāptikābhyām aparisamāptikābhyaḥ
Genitiveaparisamāptikāyāḥ aparisamāptikayoḥ aparisamāptikānām
Locativeaparisamāptikāyām aparisamāptikayoḥ aparisamāptikāsu

Adverb -aparisamāptikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria