Declension table of ?aparisaṅkhyeyā

Deva

FeminineSingularDualPlural
Nominativeaparisaṅkhyeyā aparisaṅkhyeye aparisaṅkhyeyāḥ
Vocativeaparisaṅkhyeye aparisaṅkhyeye aparisaṅkhyeyāḥ
Accusativeaparisaṅkhyeyām aparisaṅkhyeye aparisaṅkhyeyāḥ
Instrumentalaparisaṅkhyeyayā aparisaṅkhyeyābhyām aparisaṅkhyeyābhiḥ
Dativeaparisaṅkhyeyāyai aparisaṅkhyeyābhyām aparisaṅkhyeyābhyaḥ
Ablativeaparisaṅkhyeyāyāḥ aparisaṅkhyeyābhyām aparisaṅkhyeyābhyaḥ
Genitiveaparisaṅkhyeyāyāḥ aparisaṅkhyeyayoḥ aparisaṅkhyeyānām
Locativeaparisaṅkhyeyāyām aparisaṅkhyeyayoḥ aparisaṅkhyeyāsu

Adverb -aparisaṅkhyeyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria