Declension table of ?aparisaṅkhyeya

Deva

NeuterSingularDualPlural
Nominativeaparisaṅkhyeyam aparisaṅkhyeye aparisaṅkhyeyāni
Vocativeaparisaṅkhyeya aparisaṅkhyeye aparisaṅkhyeyāni
Accusativeaparisaṅkhyeyam aparisaṅkhyeye aparisaṅkhyeyāni
Instrumentalaparisaṅkhyeyena aparisaṅkhyeyābhyām aparisaṅkhyeyaiḥ
Dativeaparisaṅkhyeyāya aparisaṅkhyeyābhyām aparisaṅkhyeyebhyaḥ
Ablativeaparisaṅkhyeyāt aparisaṅkhyeyābhyām aparisaṅkhyeyebhyaḥ
Genitiveaparisaṅkhyeyasya aparisaṅkhyeyayoḥ aparisaṅkhyeyānām
Locativeaparisaṅkhyeye aparisaṅkhyeyayoḥ aparisaṅkhyeyeṣu

Compound aparisaṅkhyeya -

Adverb -aparisaṅkhyeyam -aparisaṅkhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria