Declension table of ?aparisaṅkhyeya

Deva

MasculineSingularDualPlural
Nominativeaparisaṅkhyeyaḥ aparisaṅkhyeyau aparisaṅkhyeyāḥ
Vocativeaparisaṅkhyeya aparisaṅkhyeyau aparisaṅkhyeyāḥ
Accusativeaparisaṅkhyeyam aparisaṅkhyeyau aparisaṅkhyeyān
Instrumentalaparisaṅkhyeyena aparisaṅkhyeyābhyām aparisaṅkhyeyaiḥ aparisaṅkhyeyebhiḥ
Dativeaparisaṅkhyeyāya aparisaṅkhyeyābhyām aparisaṅkhyeyebhyaḥ
Ablativeaparisaṅkhyeyāt aparisaṅkhyeyābhyām aparisaṅkhyeyebhyaḥ
Genitiveaparisaṅkhyeyasya aparisaṅkhyeyayoḥ aparisaṅkhyeyānām
Locativeaparisaṅkhyeye aparisaṅkhyeyayoḥ aparisaṅkhyeyeṣu

Compound aparisaṅkhyeya -

Adverb -aparisaṅkhyeyam -aparisaṅkhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria