Declension table of ?aparipara

Deva

MasculineSingularDualPlural
Nominativeapariparaḥ apariparau apariparāḥ
Vocativeaparipara apariparau apariparāḥ
Accusativeapariparam apariparau apariparān
Instrumentalaparipareṇa apariparābhyām apariparaiḥ apariparebhiḥ
Dativeapariparāya apariparābhyām apariparebhyaḥ
Ablativeapariparāt apariparābhyām apariparebhyaḥ
Genitiveapariparasya apariparayoḥ apariparāṇām
Locativeaparipare apariparayoḥ aparipareṣu

Compound aparipara -

Adverb -apariparam -apariparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria