Declension table of ?aparipakva

Deva

MasculineSingularDualPlural
Nominativeaparipakvaḥ aparipakvau aparipakvāḥ
Vocativeaparipakva aparipakvau aparipakvāḥ
Accusativeaparipakvam aparipakvau aparipakvān
Instrumentalaparipakveṇa aparipakvābhyām aparipakvaiḥ aparipakvebhiḥ
Dativeaparipakvāya aparipakvābhyām aparipakvebhyaḥ
Ablativeaparipakvāt aparipakvābhyām aparipakvebhyaḥ
Genitiveaparipakvasya aparipakvayoḥ aparipakvāṇām
Locativeaparipakve aparipakvayoḥ aparipakveṣu

Compound aparipakva -

Adverb -aparipakvam -aparipakvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria