Declension table of ?aparimoṣa

Deva

MasculineSingularDualPlural
Nominativeaparimoṣaḥ aparimoṣau aparimoṣāḥ
Vocativeaparimoṣa aparimoṣau aparimoṣāḥ
Accusativeaparimoṣam aparimoṣau aparimoṣān
Instrumentalaparimoṣeṇa aparimoṣābhyām aparimoṣaiḥ aparimoṣebhiḥ
Dativeaparimoṣāya aparimoṣābhyām aparimoṣebhyaḥ
Ablativeaparimoṣāt aparimoṣābhyām aparimoṣebhyaḥ
Genitiveaparimoṣasya aparimoṣayoḥ aparimoṣāṇām
Locativeaparimoṣe aparimoṣayoḥ aparimoṣeṣu

Compound aparimoṣa -

Adverb -aparimoṣam -aparimoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria