Declension table of ?aparimlānalalāṭatā

Deva

FeminineSingularDualPlural
Nominativeaparimlānalalāṭatā aparimlānalalāṭate aparimlānalalāṭatāḥ
Vocativeaparimlānalalāṭate aparimlānalalāṭate aparimlānalalāṭatāḥ
Accusativeaparimlānalalāṭatām aparimlānalalāṭate aparimlānalalāṭatāḥ
Instrumentalaparimlānalalāṭatayā aparimlānalalāṭatābhyām aparimlānalalāṭatābhiḥ
Dativeaparimlānalalāṭatāyai aparimlānalalāṭatābhyām aparimlānalalāṭatābhyaḥ
Ablativeaparimlānalalāṭatāyāḥ aparimlānalalāṭatābhyām aparimlānalalāṭatābhyaḥ
Genitiveaparimlānalalāṭatāyāḥ aparimlānalalāṭatayoḥ aparimlānalalāṭatānām
Locativeaparimlānalalāṭatāyām aparimlānalalāṭatayoḥ aparimlānalalāṭatāsu

Adverb -aparimlānalalāṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria