Declension table of ?aparimlāna

Deva

MasculineSingularDualPlural
Nominativeaparimlānaḥ aparimlānau aparimlānāḥ
Vocativeaparimlāna aparimlānau aparimlānāḥ
Accusativeaparimlānam aparimlānau aparimlānān
Instrumentalaparimlānena aparimlānābhyām aparimlānaiḥ aparimlānebhiḥ
Dativeaparimlānāya aparimlānābhyām aparimlānebhyaḥ
Ablativeaparimlānāt aparimlānābhyām aparimlānebhyaḥ
Genitiveaparimlānasya aparimlānayoḥ aparimlānānām
Locativeaparimlāne aparimlānayoḥ aparimlāneṣu

Compound aparimlāna -

Adverb -aparimlānam -aparimlānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria