Declension table of ?aparimitaguṇagaṇā

Deva

FeminineSingularDualPlural
Nominativeaparimitaguṇagaṇā aparimitaguṇagaṇe aparimitaguṇagaṇāḥ
Vocativeaparimitaguṇagaṇe aparimitaguṇagaṇe aparimitaguṇagaṇāḥ
Accusativeaparimitaguṇagaṇām aparimitaguṇagaṇe aparimitaguṇagaṇāḥ
Instrumentalaparimitaguṇagaṇayā aparimitaguṇagaṇābhyām aparimitaguṇagaṇābhiḥ
Dativeaparimitaguṇagaṇāyai aparimitaguṇagaṇābhyām aparimitaguṇagaṇābhyaḥ
Ablativeaparimitaguṇagaṇāyāḥ aparimitaguṇagaṇābhyām aparimitaguṇagaṇābhyaḥ
Genitiveaparimitaguṇagaṇāyāḥ aparimitaguṇagaṇayoḥ aparimitaguṇagaṇānām
Locativeaparimitaguṇagaṇāyām aparimitaguṇagaṇayoḥ aparimitaguṇagaṇāsu

Adverb -aparimitaguṇagaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria