Declension table of ?aparimitaguṇagaṇa

Deva

NeuterSingularDualPlural
Nominativeaparimitaguṇagaṇam aparimitaguṇagaṇe aparimitaguṇagaṇāni
Vocativeaparimitaguṇagaṇa aparimitaguṇagaṇe aparimitaguṇagaṇāni
Accusativeaparimitaguṇagaṇam aparimitaguṇagaṇe aparimitaguṇagaṇāni
Instrumentalaparimitaguṇagaṇena aparimitaguṇagaṇābhyām aparimitaguṇagaṇaiḥ
Dativeaparimitaguṇagaṇāya aparimitaguṇagaṇābhyām aparimitaguṇagaṇebhyaḥ
Ablativeaparimitaguṇagaṇāt aparimitaguṇagaṇābhyām aparimitaguṇagaṇebhyaḥ
Genitiveaparimitaguṇagaṇasya aparimitaguṇagaṇayoḥ aparimitaguṇagaṇānām
Locativeaparimitaguṇagaṇe aparimitaguṇagaṇayoḥ aparimitaguṇagaṇeṣu

Compound aparimitaguṇagaṇa -

Adverb -aparimitaguṇagaṇam -aparimitaguṇagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria