Declension table of ?aparimitaguṇagaṇa

Deva

MasculineSingularDualPlural
Nominativeaparimitaguṇagaṇaḥ aparimitaguṇagaṇau aparimitaguṇagaṇāḥ
Vocativeaparimitaguṇagaṇa aparimitaguṇagaṇau aparimitaguṇagaṇāḥ
Accusativeaparimitaguṇagaṇam aparimitaguṇagaṇau aparimitaguṇagaṇān
Instrumentalaparimitaguṇagaṇena aparimitaguṇagaṇābhyām aparimitaguṇagaṇaiḥ aparimitaguṇagaṇebhiḥ
Dativeaparimitaguṇagaṇāya aparimitaguṇagaṇābhyām aparimitaguṇagaṇebhyaḥ
Ablativeaparimitaguṇagaṇāt aparimitaguṇagaṇābhyām aparimitaguṇagaṇebhyaḥ
Genitiveaparimitaguṇagaṇasya aparimitaguṇagaṇayoḥ aparimitaguṇagaṇānām
Locativeaparimitaguṇagaṇe aparimitaguṇagaṇayoḥ aparimitaguṇagaṇeṣu

Compound aparimitaguṇagaṇa -

Adverb -aparimitaguṇagaṇam -aparimitaguṇagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria