Declension table of ?aparimitālikhitā

Deva

FeminineSingularDualPlural
Nominativeaparimitālikhitā aparimitālikhite aparimitālikhitāḥ
Vocativeaparimitālikhite aparimitālikhite aparimitālikhitāḥ
Accusativeaparimitālikhitām aparimitālikhite aparimitālikhitāḥ
Instrumentalaparimitālikhitayā aparimitālikhitābhyām aparimitālikhitābhiḥ
Dativeaparimitālikhitāyai aparimitālikhitābhyām aparimitālikhitābhyaḥ
Ablativeaparimitālikhitāyāḥ aparimitālikhitābhyām aparimitālikhitābhyaḥ
Genitiveaparimitālikhitāyāḥ aparimitālikhitayoḥ aparimitālikhitānām
Locativeaparimitālikhitāyām aparimitālikhitayoḥ aparimitālikhitāsu

Adverb -aparimitālikhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria