Declension table of ?aparimitā

Deva

FeminineSingularDualPlural
Nominativeaparimitā aparimite aparimitāḥ
Vocativeaparimite aparimite aparimitāḥ
Accusativeaparimitām aparimite aparimitāḥ
Instrumentalaparimitayā aparimitābhyām aparimitābhiḥ
Dativeaparimitāyai aparimitābhyām aparimitābhyaḥ
Ablativeaparimitāyāḥ aparimitābhyām aparimitābhyaḥ
Genitiveaparimitāyāḥ aparimitayoḥ aparimitānām
Locativeaparimitāyām aparimitayoḥ aparimitāsu

Adverb -aparimitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria