Declension table of aparimita

Deva

NeuterSingularDualPlural
Nominativeaparimitam aparimite aparimitāni
Vocativeaparimita aparimite aparimitāni
Accusativeaparimitam aparimite aparimitāni
Instrumentalaparimitena aparimitābhyām aparimitaiḥ
Dativeaparimitāya aparimitābhyām aparimitebhyaḥ
Ablativeaparimitāt aparimitābhyām aparimitebhyaḥ
Genitiveaparimitasya aparimitayoḥ aparimitānām
Locativeaparimite aparimitayoḥ aparimiteṣu

Compound aparimita -

Adverb -aparimitam -aparimitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria