Declension table of aparimeya

Deva

NeuterSingularDualPlural
Nominativeaparimeyam aparimeye aparimeyāṇi
Vocativeaparimeya aparimeye aparimeyāṇi
Accusativeaparimeyam aparimeye aparimeyāṇi
Instrumentalaparimeyeṇa aparimeyābhyām aparimeyaiḥ
Dativeaparimeyāya aparimeyābhyām aparimeyebhyaḥ
Ablativeaparimeyāt aparimeyābhyām aparimeyebhyaḥ
Genitiveaparimeyasya aparimeyayoḥ aparimeyāṇām
Locativeaparimeye aparimeyayoḥ aparimeyeṣu

Compound aparimeya -

Adverb -aparimeyam -aparimeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria