Declension table of ?aparimāṇā

Deva

FeminineSingularDualPlural
Nominativeaparimāṇā aparimāṇe aparimāṇāḥ
Vocativeaparimāṇe aparimāṇe aparimāṇāḥ
Accusativeaparimāṇām aparimāṇe aparimāṇāḥ
Instrumentalaparimāṇayā aparimāṇābhyām aparimāṇābhiḥ
Dativeaparimāṇāyai aparimāṇābhyām aparimāṇābhyaḥ
Ablativeaparimāṇāyāḥ aparimāṇābhyām aparimāṇābhyaḥ
Genitiveaparimāṇāyāḥ aparimāṇayoḥ aparimāṇānām
Locativeaparimāṇāyām aparimāṇayoḥ aparimāṇāsu

Adverb -aparimāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria