Declension table of ?aparimāṇa

Deva

MasculineSingularDualPlural
Nominativeaparimāṇaḥ aparimāṇau aparimāṇāḥ
Vocativeaparimāṇa aparimāṇau aparimāṇāḥ
Accusativeaparimāṇam aparimāṇau aparimāṇān
Instrumentalaparimāṇena aparimāṇābhyām aparimāṇaiḥ aparimāṇebhiḥ
Dativeaparimāṇāya aparimāṇābhyām aparimāṇebhyaḥ
Ablativeaparimāṇāt aparimāṇābhyām aparimāṇebhyaḥ
Genitiveaparimāṇasya aparimāṇayoḥ aparimāṇānām
Locativeaparimāṇe aparimāṇayoḥ aparimāṇeṣu

Compound aparimāṇa -

Adverb -aparimāṇam -aparimāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria