Declension table of ?apariluptā

Deva

FeminineSingularDualPlural
Nominativeapariluptā aparilupte apariluptāḥ
Vocativeaparilupte aparilupte apariluptāḥ
Accusativeapariluptām aparilupte apariluptāḥ
Instrumentalapariluptayā apariluptābhyām apariluptābhiḥ
Dativeapariluptāyai apariluptābhyām apariluptābhyaḥ
Ablativeapariluptāyāḥ apariluptābhyām apariluptābhyaḥ
Genitiveapariluptāyāḥ apariluptayoḥ apariluptānām
Locativeapariluptāyām apariluptayoḥ apariluptāsu

Adverb -apariluptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria