Declension table of ?aparilupta

Deva

MasculineSingularDualPlural
Nominativeapariluptaḥ apariluptau apariluptāḥ
Vocativeaparilupta apariluptau apariluptāḥ
Accusativeapariluptam apariluptau apariluptān
Instrumentalapariluptena apariluptābhyām apariluptaiḥ apariluptebhiḥ
Dativeapariluptāya apariluptābhyām apariluptebhyaḥ
Ablativeapariluptāt apariluptābhyām apariluptebhyaḥ
Genitiveapariluptasya apariluptayoḥ apariluptānām
Locativeaparilupte apariluptayoḥ aparilupteṣu

Compound aparilupta -

Adverb -apariluptam -apariluptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria