Declension table of ?aparilopa

Deva

MasculineSingularDualPlural
Nominativeaparilopaḥ aparilopau aparilopāḥ
Vocativeaparilopa aparilopau aparilopāḥ
Accusativeaparilopam aparilopau aparilopān
Instrumentalaparilopena aparilopābhyām aparilopaiḥ aparilopebhiḥ
Dativeaparilopāya aparilopābhyām aparilopebhyaḥ
Ablativeaparilopāt aparilopābhyām aparilopebhyaḥ
Genitiveaparilopasya aparilopayoḥ aparilopānām
Locativeaparilope aparilopayoḥ aparilopeṣu

Compound aparilopa -

Adverb -aparilopam -aparilopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria