Declension table of ?aparikrama

Deva

NeuterSingularDualPlural
Nominativeaparikramam aparikrame aparikramāṇi
Vocativeaparikrama aparikrame aparikramāṇi
Accusativeaparikramam aparikrame aparikramāṇi
Instrumentalaparikrameṇa aparikramābhyām aparikramaiḥ
Dativeaparikramāya aparikramābhyām aparikramebhyaḥ
Ablativeaparikramāt aparikramābhyām aparikramebhyaḥ
Genitiveaparikramasya aparikramayoḥ aparikramāṇām
Locativeaparikrame aparikramayoḥ aparikrameṣu

Compound aparikrama -

Adverb -aparikramam -aparikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria