Declension table of ?apariklinna

Deva

NeuterSingularDualPlural
Nominativeapariklinnam apariklinne apariklinnāni
Vocativeapariklinna apariklinne apariklinnāni
Accusativeapariklinnam apariklinne apariklinnāni
Instrumentalapariklinnena apariklinnābhyām apariklinnaiḥ
Dativeapariklinnāya apariklinnābhyām apariklinnebhyaḥ
Ablativeapariklinnāt apariklinnābhyām apariklinnebhyaḥ
Genitiveapariklinnasya apariklinnayoḥ apariklinnānām
Locativeapariklinne apariklinnayoḥ apariklinneṣu

Compound apariklinna -

Adverb -apariklinnam -apariklinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria