Declension table of ?aparijīrṇa

Deva

MasculineSingularDualPlural
Nominativeaparijīrṇaḥ aparijīrṇau aparijīrṇāḥ
Vocativeaparijīrṇa aparijīrṇau aparijīrṇāḥ
Accusativeaparijīrṇam aparijīrṇau aparijīrṇān
Instrumentalaparijīrṇena aparijīrṇābhyām aparijīrṇaiḥ aparijīrṇebhiḥ
Dativeaparijīrṇāya aparijīrṇābhyām aparijīrṇebhyaḥ
Ablativeaparijīrṇāt aparijīrṇābhyām aparijīrṇebhyaḥ
Genitiveaparijīrṇasya aparijīrṇayoḥ aparijīrṇānām
Locativeaparijīrṇe aparijīrṇayoḥ aparijīrṇeṣu

Compound aparijīrṇa -

Adverb -aparijīrṇam -aparijīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria